Eiriksmal in Sanskrit

Eiriksmal in Sanskrit

This is a Skaldic poem, and it is not found in the Eddas.This poem was composed at around 954 AD by the Norweigian queen Gunnhild in dedication to her slain husband Erik. This is a Sanskrit translation of that. The Sanskrit translation is in prose as opposed to being in a Sanskrit metre. 

ब्रागि is Bragi.

सिग्मुन्द is Sigmundr.

ऐरिक​ is Erik.

Translation Eriksmal into Sanskrit

  1. किम् इदं स्वप्नम्, अमन्ये दिनोदयम् पूर्वम् हतवीरशालाम् मार्जितुम् हतगणेभ्यः। एकशैन्यान् उदमथ्नाम् आदिशाम् च उत्थातुम् यवीरभाण्डान् क्षलितुम् हतचेत्रीः मध्यम् भर्तुम्, यथा चेत् नायकः आगच्छेत्

  2. एव मेऽस्ति आशा जनानाम्, केचित् उन्नताः अतः मेऽस्ति ह्लादितः हृदयः

  3. किम् घट्टते तत्र ब्राजे? यथा सहस्रकः संचलते, अथवा (यथा) गणः महत्तरः। उत्पीठिकाः सर्वाः भज्यन्ते यथा चेत् बाल्द्रः पुनः आगच्छेत् शालाम् ओदिनस्य।

  4. “मूर्खत्वम् वदसि, प्रज्ञः एहिस्याः ब्राजे यतः सर्वम् स्पष्टम् विवेस्ति, एरिकाय स्वरति यः अन्तः आगमिष्यति अत्र शालाम् ओदिनस्य।

  5. “सिग्मुन्दः सिन्फ्योट्लिः च उत्तिष्ठतम् नूनम् गण्डम् च अभिवक्तुम् गच्छतम्। अन्तः प्रदिशतम् यदि एरिकः स्यात्। अथ मम आशा तस्य ज्ञाता”

  6. “एरिकस्य आशा त्वयि किमर्थम् अस्ति प्रत्युत अन्येषाम्।” “यतः बहून् प्रदेशान् तस्य असिना अरजयत् आसृक् कृताम् धाराम् अभरत्”।

  7. तत्र किनर्थम् न विजयम् अनुपोत यदा ते शूरः अविद्यत? यतः दूसरः वृकः कदा आसन्दम् देवानाम् (हरति) इति ज्ञातुम् अज्ञातम्।

  8. अथ एरिकाय नमः, अत्र सम्यग् आगच्छेः, शालाम् अन्तः धीर चलेः। तद् उद्दिश्य प्रष्टुम् इच्छामि। किम् क्षत्रियस्य धारास्थनयित्नोः

  9. राजानः सन्ति पंचः, सर्वेषाम् तेषाम् नामानि न जानामि। अहम् एव षष्टः (स्वयम्)।

Comments

Popular posts from this blog

Hymiskvida in Sanskrit

Hyndloljod in Sanskrit

How to Sanskritze Norse Names