Baldr's Dream in Sanskrit

 Vegtamskvida in Sanskrit

The other name for the poem is "Baldrs draumar" or "Baldr's Dream". This is a poem is found in the Poetic Edda, but is not found in the Codex Regius. In this poem, Baldr gets wild dreams that are said to be ominous. The Norse gods discuss amongst themselves what this could mean. Odin rides Sleipnir to Hel’s abode for answers. There he uses magic to resurrect a dead body, who is called a Volva (“staff baring sorceress”). The corpse tells Odin that arrangements have been made in Hel for Baldr, indicating that he will die some time. Odin asks who will kill Baldr and who will get avenge Baldr.

Volva is "मायादण्डिनी".

Here is the translation: https://www.voluspa.org/literal/baldrsdraumar.htm


Translation Vegtamskvida into Sanskrit:


1) नूनं समितौ आसुः असुदेवाः सर्वे, असुदेव्यः विवादे सर्वाः अपि च। “किमर्थम् घोराणि स्वप्नानि बाल्द्र​स्य अभवन्” इति तद्विषये सम्बभाषुः शूरदेवाः।

2) उत्तस्थौ ओदिनः जरः गौतः स्लेप्नौ च पर्याणम् स्थापयमास। ततः अधः ऊहे धूमिकानरकम्। नरकात् बहिः आजगाम तम् मेलितुम् सः श्वशिषुः।

3) स्थाने पुरास्तात् रक्तमयम् आस, मन्त्रपित्रे च निरन्तरम् बभास। ओदिनः प्रोहे क्षितिमार्गे, नरक्याः उन्नतम् आलयम् आजगाम।

4) ततः ऊहे प्राचीद्वारम् यत्र कस्यचित् मायादण्डिन्याः श्मशानः इति जज्ञौ। वेदवित् सः हतमन्त्रम् वक्तुम् अरेभे, सा आतुरा उत्तस्थौ इति पर्यन्तम्। शवः एतेषाम् पदानां उवाच:

5) “कः एषः मनुषः मया अज्ञातः यः मम भावाय सकष्टाय समयुञक्? अहम् हिमार्दिता हिमेन, ताडिता वृष्ट्या, आर्द्रीकृता दानुना। बहुकालतः मृता अहम्”।

6) ओदिन उवाच “यात्रासिद्धः इति अभिधीये, अहम् वाल्तमस्य पुत्रः। नरकात् ब्रूहि मे, अहम् लोकात् च तथा (वक्ष्यामि)। कस्मै भूषिताः पीठाः कटकैः, वेदिकाः व्याप्ताः कणकेन?”

7) मायदण्डिनी उवाच “अत्र तिष्ठन्ति बाल्द्राय मधु क्वथितम्, शुद्धः चापि मध्यः। एकः धालः उपशेते। असुयुवकाः तु अभिमाने; प्रेरणात् अहम् अब्रवीम् अथ तुष्णीम् भविष्यामि”।

8) ओदिनः उवाच “तुष्णीम् मा भव मायदण्डिनि. सर्वज्ञानी अस्मि इति पर्यन्तम् अहम् त्वा पिपृक्षामि। अधिकम् विवित्सामि। कः बालडस्य घ्नः भविष्यति ओदिनस्य च सुनुम् न कदापि हरिष्यति?”

9) मायदण्डिनी उवाच “होदः भरति तत्र प्रणाशशाखाम् उत्तराम्। सः एव बाल्द्रघ्नः भविष्यति ओदिनस्य च पुत्रम् हरिष्यति। प्रेरणात् अहम् अब्रवीम् अथ तुष्णीम् भविष्यामि”

10) ओदिनः उवाच “तुष्णीम् मा भव मायदण्डिनि. सर्वज्ञानी अस्मि इति पर्यन्तम् अहम् त्वा पिपृक्षामि। अधिकम् विवित्सामि। कः होदस्य प्रतिवैरम् अवाप्स्यति बाल्द्रघ्नम् वा चिताम् वक्ष्यति”

11) मायदण्डिनी उवाच “पश्चमशालासु रिण्डः वालिम् भरति। सः एकनिशम् ओदिनस्य सूनुम् वक्ष्यति। बाल्द्रस्य प्रतिपक्षम् चिताम् अग्रे अवहत् इति पूर्वम् करौ न क्षलिष्यति नपि प्रसाधयिष्यति शीर्षम् कङ्कटेन। प्रेरणात् अहम् अब्रवीम् अथ तुष्णीम् भविष्यामि“

12) ओदिनः उवाच “तुष्णीम् मा भव मायदण्डिनि. सर्वज्ञानी अस्मि इति पर्यन्तम् त्वाँ पिपृक्षामि। अधिकम् विवित्सामि। काः योषिताः याः रोदिष्यन्ति स्वर्गाय च ग्रीवपटान् क्षिपिष्यन्ति”

13) मायदण्डिनी उवाच “नासि त्वम् वेग्तमः यथा अमन्येऽहम्। त्वम् प्रत्युत ओदिनः जरः गौतः”

ओदिनः उवाच “नासि त्वम् मायदण्डिनि न च स्त्री विदूषी, त्वम् प्रत्युत माता त्रयाणाम् तुरासुराणाम्।

14) मायदण्डिनी उवाच “गृहम् वहस्व ओदिन एवम् च यशः भव, अतः माम् द्रष्टुम् न आगच्छेत् कोऽपि मानुषाणाम्, लोकिः मुक्तः चरेत् बन्धनात् बहिः राग्नरोके च नाशकासुराः आगच्छेयुः इति पूर्वम्”।"

Comments

Popular posts from this blog

Hymiskvida in Sanskrit

Hyndloljod in Sanskrit

How to Sanskritze Norse Names