Hymiskvida in Sanskrit

 Himiskvida in Sanskrit

The Hymiskvida is a poem found in the Poetic Edda, and that too in the Codex Regius. In this poem, Thor and Tyr go on a quest to Hymir's relms to fetch a cauldron. Along the way, Thor and Hymir go fishing and Thor accidently brings up the Midgard Serpent (Jormungandr), whom he then beats down. Later Hymir and Thor take the cauldron, but Hymir's army follow them. Thor beats the army, and the two gods take the cauldron back to the gods.  

The Sanskrit word I used for "cauldron" is "कटाह". Egil is "एगिलः". Hymir is "हिमिः".

The transltion can be found here: https://www.voluspa.org/literal/hymiskvida.htm

Hymiskvida in Sanskrit 

1) पुरा हतवीरदेवाः मृगयां भोजनम् च सम्भूय चक्रुः। तृप्ताः भवमानाः पूर्वम् यष्टिकाः चिक्षेपुः। हुतरक्तम् च परियेक्षुः। एगेर अग्रे सर्वाणि प्रावधानानि लेभुः। 

2) भृगुवासी उपविवेश बालकतुष्टः सिषुः मिस्कोर्ब्लिन्दस्य इव नितान्तम्। यिग्गस्य सुतः तस्य नयने ददर्श काङ्क्षे। “बहुवारं कारयेः भोजनम् असुदेवेभ्यः” 

3) भाक्षगुह्यकाय कार्यम् दधामनः साक्षेपनरः। शीग्रम् सः देवाय प्रतिवैरम् इति अमान्यत। सः सिफ्यः पतिम् तस्मै कटाहम् आनेतुम् पप्रच्छ। “तस्मिन् सर्वेभ्यः वः यवीरम् संशृणोमि” इति।

4) कुत्रचन ते महन्तः देवाः ब्राहंतः सुराः च तम् प्राप्तुम् न शेकुः। ह्लोर्रिदये अनुरागात् हितसन्धेहम् उवाच तिवः इति पर्यन्तम्। 

5) “प्राचि दूरे हिमसिन्धूनाम् वसति बहुविद् हिमिः नाकपर्यन्ते। मम पितुः धृतिमतः स्तः गलन्तिका च पृथुनिर्मितकटाहम् यात्रापरमितगभीरम् च।

6) तोरः उवाच “यदि तम् कटाहम् लभाव इति वेत्सि”, तिवः उवाच “यदि सखिन् वञ्चनम् कुर्याव” 

7) एगिलस्य आश्रमम् आगतौ पर्यन्तम् इति तस्मिन् दिने दूरम् चेरतुः असुदेवलोकात्। ततः छागान् सः शृङ्गश्रेष्ठान् दधाम्। ताम् शालाम् चेरतुः याम् हिमेः 

8) यस्याः शिरः नवशताः पितामहीम् सः युवकः मिमेल अतिकुरूपाम्। अन्या तु स्त्री हिरण्यमया श्वेतभ्रू प्राजगाम यवीरपाणम् आनेतुम् तस्याः सुनवे।"

9) युवां धैर्यवन्तौ कटाहानाम् अधः भाक्षगुह्यकानाम् बन्धो स्थापयिष्ये। मम पतिः अतिथीभिः तीव्रः बहुवारम् भवति दुर्मनस्सिद्धः। 

10) दुर्दिनाकर्ता तु विलम्भीभूतः हिमिः दृढनिर्नीतः मृगयायाः गृहागतः अजगाम हि शालायाम्। हिमखण्डकाः पुष्पुरुः। चिबुकवनम् क्रूरस्य हिमीभूतम्, यदा आजगाम सः। 

11) गणिका उवाच “नमस्ते हिमे मनसि उत्तमे। यम् व्यलम्बाव दूरमार्गात् अथ सः सुनुः नौ आगतः तव शालाः। तस्य सहितः ह्रोदायाः रिपुः प्रियः मानवानाम्। वेयुरः इति कथितः” 

12) “इक्षस्व शालायाः गृहललाटम् अधः यत्र उपविषतः आत्मानौ रक्षन्तौ। तयोः पुरस्तात् तिष्ठति स्कम्भः।” भाक्षासुरस्य दृष्टेः सः स्कम्भः पुष्पोट तत्पूर्वम् च धरणी द्विविधा बिभेदे। 

13) अष्टाः समभूवुः कीलकात् एकः तु दृढाकृतः कटाहः सम्पूर्णः। बहिः अजग्मुः भाक्षासुरः च लोचनम् दधा तस्य अरिम् उपरि।

14)  न साधुं मनः तस्मै उवाद यदा पिशाचीनाम् दुःखकृत् तस्य कुट्टिमे आचरत् इति ददर्श। ततः त्रयः स्थूराः आनीताः आसीत् भाक्षासुरः च नूनं ते क्वथितुम् गन्तव्याः इति।

15) प्रत्येकम् शिरमितेन अल्पतरम् चक्रुः। ततः च पाचितुम् ऊहुः। द्वौ हिमेः उक्षणौ स्वप्तुम् गमनं पूर्वम् सिफ्याः पतिः एव बुभोज।

16) भोजनम् ह्लोर्रिदस्य महत्पूर्णपर्याप्तम् इति भाति हृङ्ग्णये। “वयम् यम् गृभ्णीयाम तस्मात् अन्याहरेण सायम् जीविष्यामहे।

17) वेयुरः सः मीरे गमिष्यति इति उवाद यदि स्थिरभाक्षासुरः चरम् दद्यात्। हिमिः उवाच “पाशवम् प्रवर्तस्व ते धृतौ विश्वाससि चेत् चारम् अन्वेषितुम् भेत्तर शैलडनानाम्” 

18) “उक्षभ्यः चारम् प्राप्तुम् सलीलम् भविष्यति इति इदम् प्रतीक्षे तुभ्यम्”। सत्कृत्य युववीरः वनम् प्रतिप्रववर्त यत्र तस्थौ एकः उक्षा समग्रश्यामः पुरतः।

19) वृषभात् उपरिशिखरौ शृङ्गयोः बिभेद तुरासुरस्य जिघंसुः। हिमिः उवाच “उपविषसि स्थिरम् इति तस्मात् तव कार्याणि अतिमलिनतराणि भाति नौचालक” 

20) छागपतिः कपिबन्धुम् होडम् प्रतरितुम् आपप्रच्छ। भाक्षगुह्यकः तु तस्य इच्छाम् लघ्वीम् इति प्रतारयितुम् सूचयमास अधिकम्। 

21) हिमिः धृतिमान् एकवारम् द्वौ तिमौ स्वयमेवम् उत्चकर्ष बडिशे। नौपृष्ठे तु ओदिनस्य सम्बन्धः वेयुरः वञ्चनैः बडिशतन्त्रीम् चकार। 

22) जनरक्षिता सर्पघ्नः केवलम् उक्षशिरसेन चरम् चकार बडिशतन्त्रीम् चकार। यम् द्विषन्ति देवाः द्वीपसमग्रवेष्टकम् अधः सः चारम् आगतुम् जजृम्भे |

23) विरया धीरः तोरः विषलिप्तम् भुजङम् नौपक्षे प्रत्युत्चकर्ष मुद्गरेण वृकस्य योधभ्रातुः अतिक्रूरम् लोममस्तकम् पीडयमास।

 24) तप्तशिलासुराः रुरुवुः शैल्यप्रान्ताः तु चिक्ष्वेदुः। क्षितिः पुरातना सम्पपात। ततः पपात मीरे सः झषः। 

25) अशुखिनः भाक्षासुरः यदा प्रतितारयन्चक्रतुः अतः तत्कालम् न उवाद तारणम् च वातस्य अन्यतः चालयमास। 

26) हिमिः उवाच “मया सह कार्यार्धम् करिष्यसि खलु नगरे गृहम् तिमीनाम् वहनेन वा नौ प्लवनकोशस्य बन्धनेन वा। 

27) ह्लोर्रिदिः प्रक्राम्य नौयष्टिम् गृहीत्वा समुद्रवाजिनम् सहजलम् एकाकी सहक्षेपणीम् उदुवाह घटनौकया च भाक्षगुह्यकस्य उर्मिसूकरम् नगरम् प्रत्युवाह सदालौहाशैलम् तिरः। 

28) भाक्षासुरः तथापि बलविषये स्तब्धीच्छः तोरेण व्युवाद। कंसम् भिन्नति चेत् विहाय यथापि महाशवसा तारितुम् शक्नोति तथापि न मानवः बलवान् अस्ति। 

29) यदा च तस्य करायोः आगतम् शैल्यनिर्माणम् तदा ह्लोर्रिदिः तद् विबेदयमास कूप्या। उपविषन् सः स्तम्भेषु तिरः, तत् तु समग्रम् हिमये आनिन्युः। 

30) यम् विवेद शुब्रगणिका केवलम् तम् महासुसन्धेहम् वेदयमास। “सदाकूपीभ्यः कठिनतरम् हिमेः अन्नसम्पूर्णस्य कपलम् प्रति तद् पीडय”। 

31) दृढः चागेशः जनुभ्याम् उत्तस्थौ, देवानाम् च शकौ तनूसर्वम् ररक्ष। उपरिष्टात् कृपणस्य शिरः पूर्णः मद्यचषकः तु द्विविधा बभञ्जे|

32) “मत् जहिताः बहुसम्पदः वेद्मि यतोऽथ चषकम् जनुभ्याम् विरुग्नम् इक्षे”. कृपणः एतानि पदानि उवाद, “‘यवीरः तप्तः’ तथा इतःपरम् न वक्तुम् वेद्मि” इति 

33) एतद् यावत् विकप्लः अस्ति तावत् नः सभायाः कटाहम् प्रवोधुम् अर्हथः चेत्।” तिवः द्विवारम् तम् प्रेरयितुम् येते। दृढः तु तस्थौ कटाहः प्रतिकालम्।

34) मोदेः पिता धाराम् जग्राभ कुट्टिमाम् च अधः शालायाम् अवचक्राम। सिफीपतिः कटाहम् शिरसम् उपरि उत्थापयमास बन्धनूपुराः च पर्ष्ण्योः संजह्रादे। 

35) ओदिनस्य पुत्रः पृष्टे एकवारम् ददर्श इति पूर्वम् दूरम् न जग्मतुः। प्राचीनम् शैलचित्याः हिमिना सह आगच्छन्तम् वीरगणम् बहुशीर्षम् ददर्श।

36) स्कन्धभ्याम् स्थितकटाहम् अपनीय जिघंसुः म्योल्ल्निम् पुरतः दोलयम्चकार। तप्तशैलतिमीन् च जिघान सर्वान्। 

37) ह्लोर्रिदेः एकः अजः अर्धमृतः पुरतः शिष्य इति पूर्वम् दूरम् न जग्मतुः। युगसप्तिः पादवक्रः आस, तत् तु इति भावयम्चकार मायी लोकिः। 

38) अथ अशृणुत यद् याम् लब्धिम् तप्तशैलवासिनः अपजहार, यदा द्वौ स्वजौ ददौ तस्मै। कः देवकथाविदुः तद्विषये उपदिषेत्? 

39) बलपराक्रमः अजगाम समितिम् देवानाम्। यः च हिमेः आस सः कटाहः तेन बभूव। सदा च बलवन्तः यवीरम् सम्यक् पिबेयुः एगेः अधि प्रत्याहिहिंसकालम्।

Comments

Popular posts from this blog

Hyndloljod in Sanskrit

How to Sanskritze Norse Names